कृदन्तरूपाणि - हुल् - हुलँ हिंसासंवरणयोश्च हिंसायां संवरणे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
होलनम्
अनीयर्
होलनीयः - होलनीया
ण्वुल्
होलकः - होलिका
तुमुँन्
होलितुम्
तव्य
होलितव्यः - होलितव्या
तृच्
होलिता - होलित्री
क्त्वा
हुलित्वा / होलित्वा
क्तवतुँ
होलितवान् / हुलितवान् - होलितवती / हुलितवती
क्त
होलितः / हुलितः - होलिता / हुलिता
शतृँ
होलन् - होलन्ती
ण्यत्
होल्यः - होल्या
अच्
होलः - होला
घञ्
होलः
होलः - होला
क्तिन्
हुल्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः