कृदन्तरूपाणि - हुर्छ् - हुर्छाँ कौटिल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
हूर्छनम्
अनीयर्
हूर्छनीयः - हूर्छनीया
ण्वुल्
हूर्छकः - हूर्छिका
तुमुँन्
हूर्छितुम्
तव्य
हूर्छितव्यः - हूर्छितव्या
तृच्
हूर्छिता - हूर्छित्री
क्त्वा
हूर्छित्वा
क्तवतुँ
हूर्छितवान् / हूर्णवान् - हूर्छितवती / हूर्णवती
क्त
हूर्छितः / हूर्णः - हूर्छिता / हूर्णा
शतृँ
हूर्छन् - हूर्छन्ती
ण्यत्
हूर्छ्यः - हूर्छ्या
अच्
हूर्छः - हूर्छा
घञ्
हूर्छः
क्तिन्
हूर्तिः


सनादि प्रत्ययाः

उपसर्गाः