कृदन्तरूपाणि - हुड् - हुडँ सङ्घाते - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
हुडनम्
अनीयर्
हुडनीयः - हुडनीया
ण्वुल्
होडकः - होडिका
तुमुँन्
हुडितुम्
तव्य
हुडितव्यः - हुडितव्या
तृच्
हुडिता - हुडित्री
क्त्वा
हुडित्वा
क्तवतुँ
हुडितवान् - हुडितवती
क्त
हुडितः - हुडिता
शतृँ
हुडन् - हुडन्ती / हुडती
ण्यत्
होड्यः - होड्या
घञ्
होडः
हुडः - हुडा
क्तिन्
हुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः