कृदन्तरूपाणि - हिट् - हिटँ आक्रोशे इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
हेटनम्
अनीयर्
हेटनीयः - हेटनीया
ण्वुल्
हेटकः - हेटिका
तुमुँन्
हेटितुम्
तव्य
हेटितव्यः - हेटितव्या
तृच्
हेटिता - हेटित्री
क्त्वा
हिटित्वा / हेटित्वा
क्तवतुँ
हिटितवान् - हिटितवती
क्त
हिटितः - हिटिता
शतृँ
हेटन् - हेटन्ती
ण्यत्
हेट्यः - हेट्या
घञ्
हेटः
हिटः - हिटा
क्तिन्
हिट्टिः


सनादि प्रत्ययाः

उपसर्गाः