कृदन्तरूपाणि - हल् - हलँ विलेखने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
हलनम्
अनीयर्
हलनीयः - हलनीया
ण्वुल्
हालकः - हालिका
तुमुँन्
हलितुम्
तव्य
हलितव्यः - हलितव्या
तृच्
हलिता - हलित्री
क्त्वा
हलित्वा
क्तवतुँ
हलितवान् - हलितवती
क्त
हलितः - हलिता
शतृँ
हलन् - हलन्ती
ण्यत्
हाल्यः - हाल्या
अच्
हलः - हला
घञ्
हालः
हालः - हाला
क्तिन्
हलितिः


सनादि प्रत्ययाः

उपसर्गाः