कृदन्तरूपाणि - हट् - हटँ शब्दसङ्घातयोः दीप्तौ च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
हटनम्
अनीयर्
हटनीयः - हटनीया
ण्वुल्
हाटकः - हाटिका
तुमुँन्
हटितुम्
तव्य
हटितव्यः - हटितव्या
तृच्
हटिता - हटित्री
क्त्वा
हटित्वा
क्तवतुँ
हटितवान् - हटितवती
क्त
हटितः - हटिता
शतृँ
हटन् - हटन्ती
ण्यत्
हाट्यः - हाट्या
अच्
हटः - हटा
घञ्
हाटः
क्तिन्
हट्टिः


सनादि प्रत्ययाः

उपसर्गाः