कृदन्तरूपाणि - स्रम्भ् - स्रम्भुँ प्रमादे इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
स्रम्भणम्
अनीयर्
स्रम्भणीयः - स्रम्भणीया
ण्वुल्
स्रम्भकः - स्रम्भिका
तुमुँन्
स्रम्भितुम्
तव्य
स्रम्भितव्यः - स्रम्भितव्या
तृच्
स्रम्भिता - स्रम्भित्री
क्त्वा
स्रम्भित्वा / स्रब्ध्वा
क्तवतुँ
स्रब्धवान् - स्रब्धवती
क्त
स्रब्धः - स्रब्धा
शानच्
स्रम्भमाणः - स्रम्भमाणा
ण्यत्
स्रम्भ्यः - स्रम्भ्या
अच्
स्रम्भः - स्रम्भा
घञ्
स्रम्भः
क्तिन्
स्रब्धिः
स्रम्भा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः