कृदन्तरूपाणि - स्रङ्क् - स्रकिँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
स्रङ्कणम्
अनीयर्
स्रङ्कणीयः - स्रङ्कणीया
ण्वुल्
स्रङ्ककः - स्रङ्किका
तुमुँन्
स्रङ्कितुम्
तव्य
स्रङ्कितव्यः - स्रङ्कितव्या
तृच्
स्रङ्किता - स्रङ्कित्री
क्त्वा
स्रङ्कित्वा
क्तवतुँ
स्रङ्कितवान् - स्रङ्कितवती
क्त
स्रङ्कितः - स्रङ्किता
शानच्
स्रङ्कमाणः - स्रङ्कमाणा
ण्यत्
स्रङ्क्यः - स्रङ्क्या
अच्
स्रङ्कः - स्रङ्का
घञ्
स्रङ्कः
स्रङ्का


सनादि प्रत्ययाः

उपसर्गाः