कृदन्तरूपाणि - स्फुर्छ् - स्फुर्छाँ विस्तृतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
स्फूर्छनम्
अनीयर्
स्फूर्छनीयः - स्फूर्छनीया
ण्वुल्
स्फूर्छकः - स्फूर्छिका
तुमुँन्
स्फूर्छितुम्
तव्य
स्फूर्छितव्यः - स्फूर्छितव्या
तृच्
स्फूर्छिता - स्फूर्छित्री
क्त्वा
स्फूर्छित्वा
क्तवतुँ
स्फूर्छितवान् / स्फूर्णवान् - स्फूर्छितवती / स्फूर्णवती
क्त
स्फूर्छितः / स्फूर्णः - स्फूर्छिता / स्फूर्णा
शतृँ
स्फूर्छन् - स्फूर्छन्ती
ण्यत्
स्फूर्छ्यः - स्फूर्छ्या
अच्
स्फूर्छः - स्फूर्छा
घञ्
स्फूर्छः
क्तिन्
स्फूर्तिः


सनादि प्रत्ययाः

उपसर्गाः