कृदन्तरूपाणि - स्नुह् - ष्णुहँ उद्गिरणे - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
स्नोहनम्
अनीयर्
स्नोहनीयः - स्नोहनीया
ण्वुल्
स्नोहकः - स्नोहिका
तुमुँन्
स्नोहितुम् / स्नोग्धुम् / स्नोढुम्
तव्य
स्नोहितव्यः / स्नोग्धव्यः / स्नोढव्यः - स्नोहितव्या / स्नोग्धव्या / स्नोढव्या
तृच्
स्नोहिता / स्नोग्धा / स्नोढा - स्नोहित्री / स्नोग्ध्री / स्नोढ्री
क्त्वा
स्नुहित्वा / स्नोहित्वा / स्नुग्ध्वा / स्नूढ्वा
क्तवतुँ
स्नुग्धवान् / स्नूढवान् - स्नुग्धवती / स्नूढवती
क्त
स्नुग्धः / स्नूढः - स्नुग्धा / स्नूढा
शतृँ
स्नुह्यन् - स्नुह्यन्ती
ण्यत्
स्नोह्यः - स्नोह्या
घञ्
स्नोहः
स्नुहः - स्नुहा
क्तिन्
स्नुग्धिः / स्नूढिः


सनादि प्रत्ययाः

उपसर्गाः