कृदन्तरूपाणि - स्तुम्भ् - स्तुम्भुँ रोधन इत्येके निष्कोषणे इत्यन्ये - क्र्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
स्तुम्भनम्
अनीयर्
स्तुम्भनीयः - स्तुम्भनीया
ण्वुल्
स्तुम्भकः - स्तुम्भिका
तुमुँन्
स्तुम्ब्धुम्
तव्य
स्तुम्ब्धव्यः - स्तुम्ब्धव्या
तृच्
स्तुम्ब्धा - स्तुम्ब्ध्री
क्त्वा
स्तुम्भित्वा / स्तुब्ध्वा
क्तवतुँ
स्तुब्धवान् - स्तुब्धवती
क्त
स्तुब्धः - स्तुब्धा
शतृँ
स्तुभ्नुवन् / स्तुभ्नन् - स्तुभ्नुवती / स्तुभ्नती
शानच्
स्तुभ्नुवानः / स्तुभ्नानः - स्तुभ्नुवाना / स्तुभ्नाना
ण्यत्
स्तुम्भ्यः - स्तुम्भ्या
अच्
स्तुम्भः - स्तुम्भा
घञ्
स्तुम्भः
क्तिन्
स्तुब्धिः
स्तुम्भा


सनादि प्रत्ययाः

उपसर्गाः