कृदन्तरूपाणि - स्तम्भ् - स्तम्भुँ रोधन इत्येके स्तम्भ इति माधवः - क्र्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
स्तम्भनम्
अनीयर्
स्तम्भनीयः - स्तम्भनीया
ण्वुल्
स्तम्भकः - स्तम्भिका
तुमुँन्
स्तम्ब्धुम्
तव्य
स्तम्ब्धव्यः - स्तम्ब्धव्या
तृच्
स्तम्ब्धा - स्तम्ब्ध्री
क्त्वा
स्तम्भित्वा / स्तब्ध्वा
क्तवतुँ
स्तब्धवान् - स्तब्धवती
क्त
स्तब्धः - स्तब्धा
शतृँ
स्तभ्नुवन् / स्तभ्नन् - स्तभ्नुवती / स्तभ्नती
शानच्
स्तभ्नुवानः / स्तभ्नानः - स्तभ्नुवाना / स्तभ्नाना
ण्यत्
स्तम्भ्यः - स्तम्भ्या
अच्
स्तम्भः - स्तम्भा
घञ्
स्तम्भः
क्तिन्
स्तब्धिः
स्तम्भा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः