कृदन्तरूपाणि - स्खद् - स्खदँ स्खदने स्खदिर् अवपरिभ्यां च न मित् १९५४ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
स्खदनम्
अनीयर्
स्खदनीयः - स्खदनीया
ण्वुल्
स्खादकः - स्खादिका
तुमुँन्
स्खदितुम्
तव्य
स्खदितव्यः - स्खदितव्या
तृच्
स्खदिता - स्खदित्री
क्त्वा
स्खदित्वा
क्तवतुँ
स्खदितवान् - स्खदितवती
क्त
स्खदितः - स्खदिता
शानच्
स्खदमानः - स्खदमाना
ण्यत्
स्खाद्यः - स्खाद्या
अच्
स्खदः - स्खदा
घञ्
स्खादः
क्तिन्
स्खत्तिः


सनादि प्रत्ययाः

उपसर्गाः