कृदन्तरूपाणि - स्कु - स्कुञ् आप्रवने - क्र्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
स्कवनम्
अनीयर्
स्कवनीयः - स्कवनीया
ण्वुल्
स्कावकः - स्काविका
तुमुँन्
स्कोतुम्
तव्य
स्कोतव्यः - स्कोतव्या
तृच्
स्कोता - स्कोत्री
क्त्वा
स्कुत्वा
क्तवतुँ
स्कुतवान् - स्कुतवती
क्त
स्कुतः - स्कुता
शतृँ
स्कुन्वन् / स्कुनन् - स्कुन्वती / स्कुनती
शानच्
स्कुन्वानः / स्कुनानः - स्कुन्वाना / स्कुनाना
यत्
स्कव्यः - स्कव्या
ण्यत्
स्काव्यः - स्काव्या
अच्
स्कवः - स्कवा
अप्
स्कवः
क्तिन्
स्कुतिः


सनादि प्रत्ययाः

उपसर्गाः