कृदन्तरूपाणि - स्कम्भ् - स्कम्भुँ रोधन इत्येके स्तम्भ इति माधवः - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
स्कम्भनम्
अनीयर्
स्कम्भनीयः - स्कम्भनीया
ण्वुल्
स्कम्भकः - स्कम्भिका
तुमुँन्
स्कम्भितुम्
तव्य
स्कम्भितव्यः - स्कम्भितव्या
तृच्
स्कम्भिता - स्कम्भित्री
क्त्वा
स्कम्भित्वा / स्कब्ध्वा
क्तवतुँ
स्कब्धवान् - स्कब्धवती
क्त
स्कब्धः - स्कब्धा
शतृँ
स्कभ्नुवन् / स्कभ्नन् - स्कभ्नुवती / स्कभ्नती
ण्यत्
स्कम्भ्यः - स्कम्भ्या
अच्
स्कम्भः - स्कम्भा
घञ्
स्कम्भः
क्तिन्
स्कब्धिः
स्कम्भा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः