कृदन्तरूपाणि - स्कन्द् - स्कन्दिँर् गतिशोषणयोः - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
स्कन्दनम्
अनीयर्
स्कन्दनीयः - स्कन्दनीया
ण्वुल्
स्कन्दकः - स्कन्दिका
तुमुँन्
स्कन्तुम् / स्कन्त्तुम्
तव्य
स्कन्तव्यः / स्कन्त्तव्यः - स्कन्तव्या / स्कन्त्तव्या
तृच्
स्कन्ता / स्कन्त्ता - स्कन्त्री / स्कन्त्त्री
क्त्वा
स्कन्त्वा / स्कन्त्त्वा
क्तवतुँ
स्कन्नवान् - स्कन्नवती
क्त
स्कन्नः - स्कन्ना
शतृँ
स्कन्दन् - स्कन्दन्ती
ण्यत्
स्कन्द्यः - स्कन्द्या
अच्
स्कन्दः - स्कन्दा
घञ्
स्कन्दः
क्तिन्
स्कत्तिः
स्कन्दा


सनादि प्रत्ययाः

उपसर्गाः