कृदन्तरूपाणि - सेक् - सेकृँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सेकनम्
अनीयर्
सेकनीयः - सेकनीया
ण्वुल्
सेककः - सेकिका
तुमुँन्
सेकितुम्
तव्य
सेकितव्यः - सेकितव्या
तृच्
सेकिता - सेकित्री
क्त्वा
सेकित्वा
क्तवतुँ
सेकितवान् - सेकितवती
क्त
सेकितः - सेकिता
शानच्
सेकमानः - सेकमाना
ण्यत्
सेक्यः - सेक्या
अच्
सेकः - सेका
घञ्
सेकः
सेका


सनादि प्रत्ययाः

उपसर्गाः