कृदन्तरूपाणि - सूद् - षूदँ क्षरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सूदनम्
अनीयर्
सूदनीयः - सूदनीया
ण्वुल्
सूदकः - सूदिका
तुमुँन्
सूदितुम्
तव्य
सूदितव्यः - सूदितव्या
तृच्
सूदिता - सूदित्री
क्त्वा
सूदित्वा
क्तवतुँ
सूदितवान् - सूदितवती
क्त
सूदितः - सूदिता
शानच्
सूदमानः - सूदमाना
ण्यत्
सूद्यः - सूद्या
अच्
सूदः - सूदी
घञ्
सूदः
सूदा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः