कृदन्तरूपाणि - सु + स्वाद् - स्वादँ आस्वादने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुस्वादनम्
अनीयर्
सुस्वादनीयः - सुस्वादनीया
ण्वुल्
सुस्वादकः - सुस्वादिका
तुमुँन्
सुस्वादितुम्
तव्य
सुस्वादितव्यः - सुस्वादितव्या
तृच्
सुस्वादिता - सुस्वादित्री
ल्यप्
सुस्वाद्य
क्तवतुँ
सुस्वादितवान् - सुस्वादितवती
क्त
सुस्वादितः - सुस्वादिता
शानच्
सुस्वादमानः - सुस्वादमाना
ण्यत्
सुस्वाद्यः - सुस्वाद्या
अच्
सुस्वादः - सुस्वादा
घञ्
सुस्वादः
सुस्वादा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः