कृदन्तरूपाणि - सु + स्तुच् - ष्टुचँ प्रसादे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुस्तोचनम्
अनीयर्
सुस्तोचनीयः - सुस्तोचनीया
ण्वुल्
सुस्तोचकः - सुस्तोचिका
तुमुँन्
सुस्तोचितुम्
तव्य
सुस्तोचितव्यः - सुस्तोचितव्या
तृच्
सुस्तोचिता - सुस्तोचित्री
ल्यप्
सुस्तुच्य
क्तवतुँ
सुस्तोचितवान् / सुस्तुचितवान् - सुस्तोचितवती / सुस्तुचितवती
क्त
सुस्तोचितः / सुस्तुचितः - सुस्तोचिता / सुस्तुचिता
शानच्
सुस्तोचमानः - सुस्तोचमाना
ण्यत्
सुस्तोच्यः - सुस्तोच्या
घञ्
सुस्तोचः
सुस्तुचः - सुस्तुचा
क्तिन्
सुस्तुक्तिः


सनादि प्रत्ययाः

उपसर्गाः