कृदन्तरूपाणि - सु + श्वञ्च् - श्वचिँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुश्वञ्चनम्
अनीयर्
सुश्वञ्चनीयः - सुश्वञ्चनीया
ण्वुल्
सुश्वञ्चकः - सुश्वञ्चिका
तुमुँन्
सुश्वञ्चितुम्
तव्य
सुश्वञ्चितव्यः - सुश्वञ्चितव्या
तृच्
सुश्वञ्चिता - सुश्वञ्चित्री
ल्यप्
सुश्वञ्च्य
क्तवतुँ
सुश्वञ्चितवान् - सुश्वञ्चितवती
क्त
सुश्वञ्चितः - सुश्वञ्चिता
शानच्
सुश्वञ्चमानः - सुश्वञ्चमाना
ण्यत्
सुश्वञ्च्यः - सुश्वञ्च्या
अच्
सुश्वञ्चः - सुश्वञ्चा
घञ्
सुश्वञ्चः
सुश्वञ्चा


सनादि प्रत्ययाः

उपसर्गाः