कृदन्तरूपाणि - सु + श्लङ्क् - श्लकिँ गतौ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुश्लङ्कनम्
अनीयर्
सुश्लङ्कनीयः - सुश्लङ्कनीया
ण्वुल्
सुश्लङ्ककः - सुश्लङ्किका
तुमुँन्
सुश्लङ्कितुम्
तव्य
सुश्लङ्कितव्यः - सुश्लङ्कितव्या
तृच्
सुश्लङ्किता - सुश्लङ्कित्री
ल्यप्
सुश्लङ्क्य
क्तवतुँ
सुश्लङ्कितवान् - सुश्लङ्कितवती
क्त
सुश्लङ्कितः - सुश्लङ्किता
शानच्
सुश्लङ्कमानः - सुश्लङ्कमाना
ण्यत्
सुश्लङ्क्यः - सुश्लङ्क्या
अच्
सुश्लङ्कः - सुश्लङ्का
घञ्
सुश्लङ्कः
सुश्लङ्का


सनादि प्रत्ययाः

उपसर्गाः