कृदन्तरूपाणि - सु + शिङ्ख् - शिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुशिङ्खनम्
अनीयर्
सुशिङ्खनीयः - सुशिङ्खनीया
ण्वुल्
सुशिङ्खकः - सुशिङ्खिका
तुमुँन्
सुशिङ्खितुम्
तव्य
सुशिङ्खितव्यः - सुशिङ्खितव्या
तृच्
सुशिङ्खिता - सुशिङ्खित्री
ल्यप्
सुशिङ्ख्य
क्तवतुँ
सुशिङ्खितवान् - सुशिङ्खितवती
क्त
सुशिङ्खितः - सुशिङ्खिता
शतृँ
सुशिङ्खन् - सुशिङ्खन्ती
ण्यत्
सुशिङ्ख्यः - सुशिङ्ख्या
घञ्
सुशिङ्खः
सुशिङ्खः - सुशिङ्खा
सुशिङ्खा


सनादि प्रत्ययाः

उपसर्गाः