कृदन्तरूपाणि - सु + वख् - वखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुवखनम्
अनीयर्
सुवखनीयः - सुवखनीया
ण्वुल्
सुवाखकः - सुवाखिका
तुमुँन्
सुवखितुम्
तव्य
सुवखितव्यः - सुवखितव्या
तृच्
सुवखिता - सुवखित्री
ल्यप्
सुवख्य
क्तवतुँ
सुवखितवान् - सुवखितवती
क्त
सुवखितः - सुवखिता
शतृँ
सुवखन् - सुवखन्ती
ण्यत्
सुवाख्यः - सुवाख्या
अच्
सुवखः - सुवखा
घञ्
सुवाखः
क्तिन्
सुवक्तिः


सनादि प्रत्ययाः

उपसर्गाः