कृदन्तरूपाणि - सु + लिख् - लिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुलेखनम्
अनीयर्
सुलेखनीयः - सुलेखनीया
ण्वुल्
सुलेखकः - सुलेखिका
तुमुँन्
सुलेखितुम्
तव्य
सुलेखितव्यः - सुलेखितव्या
तृच्
सुलेखिता - सुलेखित्री
ल्यप्
सुलिख्य
क्तवतुँ
सुलिखितवान् - सुलिखितवती
क्त
सुलिखितः - सुलिखिता
शतृँ
सुलेखन् - सुलेखन्ती
ण्यत्
सुलेख्यः - सुलेख्या
घञ्
सुलेखः
सुलिखः - सुलिखा
अङ्
सुरेखा / सुलेखा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः