कृदन्तरूपाणि - सु + लङ्घ् - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुलङ्घनम्
अनीयर्
सुलङ्घनीयः - सुलङ्घनीया
ण्वुल्
सुलङ्घकः - सुलङ्घिका
तुमुँन्
सुलङ्घितुम्
तव्य
सुलङ्घितव्यः - सुलङ्घितव्या
तृच्
सुलङ्घिता - सुलङ्घित्री
ल्यप्
सुलङ्घ्य
क्तवतुँ
सुलङ्घितवान् - सुलङ्घितवती
क्त
सुलङ्घितः - सुलङ्घिता
शतृँ
सुलङ्घन् - सुलङ्घन्ती
ण्यत्
सुलङ्घ्यः - सुलङ्घ्या
अच्
सुलङ्घः - सुलङ्घा
घञ्
सुलङ्घः
सुलङ्घा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः