कृदन्तरूपाणि - सु + लङ्ख् - लखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुलङ्खनम्
अनीयर्
सुलङ्खनीयः - सुलङ्खनीया
ण्वुल्
सुलङ्खकः - सुलङ्खिका
तुमुँन्
सुलङ्खितुम्
तव्य
सुलङ्खितव्यः - सुलङ्खितव्या
तृच्
सुलङ्खिता - सुलङ्खित्री
ल्यप्
सुलङ्ख्य
क्तवतुँ
सुलङ्खितवान् - सुलङ्खितवती
क्त
सुलङ्खितः - सुलङ्खिता
शतृँ
सुलङ्खन् - सुलङ्खन्ती
ण्यत्
सुलङ्ख्यः - सुलङ्ख्या
अच्
सुलङ्खः - सुलङ्खा
घञ्
सुलङ्खः
सुलङ्खा


सनादि प्रत्ययाः

उपसर्गाः