कृदन्तरूपाणि - सु + लख् - लखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुलखनम्
अनीयर्
सुलखनीयः - सुलखनीया
ण्वुल्
सुलाखकः - सुलाखिका
तुमुँन्
सुलखितुम्
तव्य
सुलखितव्यः - सुलखितव्या
तृच्
सुलखिता - सुलखित्री
ल्यप्
सुलख्य
क्तवतुँ
सुलखितवान् - सुलखितवती
क्त
सुलखितः - सुलखिता
शतृँ
सुलखन् - सुलखन्ती
ण्यत्
सुलाख्यः - सुलाख्या
अच्
सुलखः - सुलखा
घञ्
सुलाखः
क्तिन्
सुलक्तिः


सनादि प्रत्ययाः

उपसर्गाः