कृदन्तरूपाणि - सु + युत् - युतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुयोतनम्
अनीयर्
सुयोतनीयः - सुयोतनीया
ण्वुल्
सुयोतकः - सुयोतिका
तुमुँन्
सुयोतितुम्
तव्य
सुयोतितव्यः - सुयोतितव्या
तृच्
सुयोतिता - सुयोतित्री
ल्यप्
सुयुत्य
क्तवतुँ
सुयोतितवान् / सुयुतितवान् - सुयोतितवती / सुयुतितवती
क्त
सुयोतितः / सुयुतितः - सुयोतिता / सुयुतिता
शानच्
सुयोतमानः - सुयोतमाना
ण्यत्
सुयोत्यः - सुयोत्या
घञ्
सुयोतः
सुयुतः - सुयुता
क्तिन्
सुयुत्तिः


सनादि प्रत्ययाः

उपसर्गाः