कृदन्तरूपाणि - सु + ध्राघ् - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुध्राघणम्
अनीयर्
सुध्राघणीयः - सुध्राघणीया
ण्वुल्
सुध्राघकः - सुध्राघिका
तुमुँन्
सुध्राघितुम्
तव्य
सुध्राघितव्यः - सुध्राघितव्या
तृच्
सुध्राघिता - सुध्राघित्री
ल्यप्
सुध्राघ्य
क्तवतुँ
सुध्राघितवान् - सुध्राघितवती
क्त
सुध्राघितः - सुध्राघिता
शानच्
सुध्राघमाणः - सुध्राघमाणा
ण्यत्
सुध्राघ्यः - सुध्राघ्या
अच्
सुध्राघः - सुध्राघा
घञ्
सुध्राघः
सुध्राघा


सनादि प्रत्ययाः

उपसर्गाः