कृदन्तरूपाणि - सु + त्रख् - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुत्रखणम्
अनीयर्
सुत्रखणीयः - सुत्रखणीया
ण्वुल्
सुत्राखकः - सुत्राखिका
तुमुँन्
सुत्रखितुम्
तव्य
सुत्रखितव्यः - सुत्रखितव्या
तृच्
सुत्रखिता - सुत्रखित्री
ल्यप्
सुत्रख्य
क्तवतुँ
सुत्रखितवान् - सुत्रखितवती
क्त
सुत्रखितः - सुत्रखिता
शतृँ
सुत्रखन् - सुत्रखन्ती
ण्यत्
सुत्राख्यः - सुत्राख्या
अच्
सुत्रखः - सुत्रखा
घञ्
सुत्राखः
क्तिन्
सुत्रक्तिः


सनादि प्रत्ययाः

उपसर्गाः