कृदन्तरूपाणि - सु + तङ्ग् - तगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुतङ्गनम्
अनीयर्
सुतङ्गनीयः - सुतङ्गनीया
ण्वुल्
सुतङ्गकः - सुतङ्गिका
तुमुँन्
सुतङ्गितुम्
तव्य
सुतङ्गितव्यः - सुतङ्गितव्या
तृच्
सुतङ्गिता - सुतङ्गित्री
ल्यप्
सुतङ्ग्य
क्तवतुँ
सुतङ्गितवान् - सुतङ्गितवती
क्त
सुतङ्गितः - सुतङ्गिता
शतृँ
सुतङ्गन् - सुतङ्गन्ती
ण्यत्
सुतङ्ग्यः - सुतङ्ग्या
अच्
सुतङ्गः - सुतङ्गा
घञ्
सुतङ्गः
सुतङ्गा


सनादि प्रत्ययाः

उपसर्गाः