कृदन्तरूपाणि - सु + तङ्क् - तकिँ कृच्छ्रजीवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुतङ्कनम्
अनीयर्
सुतङ्कनीयः - सुतङ्कनीया
ण्वुल्
सुतङ्ककः - सुतङ्किका
तुमुँन्
सुतङ्कितुम्
तव्य
सुतङ्कितव्यः - सुतङ्कितव्या
तृच्
सुतङ्किता - सुतङ्कित्री
ल्यप्
सुतङ्क्य
क्तवतुँ
सुतङ्कितवान् - सुतङ्कितवती
क्त
सुतङ्कितः - सुतङ्किता
शतृँ
सुतङ्कन् - सुतङ्कन्ती
ण्यत्
सुतङ्क्यः - सुतङ्क्या
अच्
सुतङ्कः - सुतङ्का
घञ्
सुतङ्कः
सुतङ्का


सनादि प्रत्ययाः

उपसर्गाः