कृदन्तरूपाणि - सु + तक् - तकँ हसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुतकनम्
अनीयर्
सुतकनीयः - सुतकनीया
ण्वुल्
सुताककः - सुताकिका
तुमुँन्
सुतकितुम्
तव्य
सुतकितव्यः - सुतकितव्या
तृच्
सुतकिता - सुतकित्री
ल्यप्
सुतक्य
क्तवतुँ
सुतकितवान् - सुतकितवती
क्त
सुतकितः - सुतकिता
शतृँ
सुतकन् - सुतकन्ती
यत्
सुतक्यः - सुतक्या
अच्
सुतकः - सुतका
घञ्
सुताकः
क्तिन्
सुतक्तिः


सनादि प्रत्ययाः

उपसर्गाः