कृदन्तरूपाणि - सु + काञ्च् - काचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुकाञ्चनम्
अनीयर्
सुकाञ्चनीयः - सुकाञ्चनीया
ण्वुल्
सुकाञ्चकः - सुकाञ्चिका
तुमुँन्
सुकाञ्चितुम्
तव्य
सुकाञ्चितव्यः - सुकाञ्चितव्या
तृच्
सुकाञ्चिता - सुकाञ्चित्री
ल्यप्
सुकाञ्च्य
क्तवतुँ
सुकाञ्चितवान् - सुकाञ्चितवती
क्त
सुकाञ्चितः - सुकाञ्चिता
शानच्
सुकाञ्चमानः - सुकाञ्चमाना
ण्यत्
सुकाञ्च्यः - सुकाञ्च्या
अच्
सुकाञ्चः - सुकाञ्चा
घञ्
सुकाञ्चः
सुकाञ्चा


सनादि प्रत्ययाः

उपसर्गाः