कृदन्तरूपाणि - सु + कञ्च् - कचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुकञ्चनम्
अनीयर्
सुकञ्चनीयः - सुकञ्चनीया
ण्वुल्
सुकञ्चकः - सुकञ्चिका
तुमुँन्
सुकञ्चितुम्
तव्य
सुकञ्चितव्यः - सुकञ्चितव्या
तृच्
सुकञ्चिता - सुकञ्चित्री
ल्यप्
सुकञ्च्य
क्तवतुँ
सुकञ्चितवान् - सुकञ्चितवती
क्त
सुकञ्चितः - सुकञ्चिता
शानच्
सुकञ्चमानः - सुकञ्चमाना
ण्यत्
सुकञ्च्यः - सुकञ्च्या
अच्
सुकञ्चः - सुकञ्चा
घञ्
सुकञ्चः
सुकञ्चा


सनादि प्रत्ययाः

उपसर्गाः