कृदन्तरूपाणि - सु + उख् - उखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
स्वोखनम्
अनीयर्
स्वोखनीयः - स्वोखनीया
ण्वुल्
स्वोखकः - स्वोखिका
तुमुँन्
स्वोखितुम्
तव्य
स्वोखितव्यः - स्वोखितव्या
तृच्
स्वोखिता - स्वोखित्री
ल्यप्
सूख्य
क्तवतुँ
स्वोखितवान् / सूखितवान् - स्वोखितवती / सूखितवती
क्त
स्वोखितः / सूखितः - स्वोखिता / सूखिता
शतृँ
स्वोखन् - स्वोखन्ती
ण्यत्
स्वोख्यः - स्वोख्या
घञ्
स्वोखः
सूखः - सूखा
क्तिन्
सूक्तिः


सनादि प्रत्ययाः

उपसर्गाः