कृदन्तरूपाणि - सु + इङ्ख् - इखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
स्विङ्खनम्
अनीयर्
स्विङ्खनीयः - स्विङ्खनीया
ण्वुल्
स्विङ्खकः - स्विङ्खिका
तुमुँन्
स्विङ्खितुम्
तव्य
स्विङ्खितव्यः - स्विङ्खितव्या
तृच्
स्विङ्खिता - स्विङ्खित्री
ल्यप्
स्विङ्ख्य
क्तवतुँ
स्विङ्खितवान् - स्विङ्खितवती
क्त
स्विङ्खितः - स्विङ्खिता
शतृँ
स्विङ्खन् - स्विङ्खन्ती
ण्यत्
स्विङ्ख्यः - स्विङ्ख्या
घञ्
स्विङ्खः
स्विङ्खः - स्विङ्खा
स्विङ्खा


सनादि प्रत्ययाः

उपसर्गाः