कृदन्तरूपाणि - सुह् - षुहँ चक्यर्थे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सोहनम्
अनीयर्
सोहनीयः - सोहनीया
ण्वुल्
सोहकः - सोहिका
तुमुँन्
सोहितुम्
तव्य
सोहितव्यः - सोहितव्या
तृच्
सोहिता - सोहित्री
क्त्वा
सुहित्वा / सोहित्वा
क्तवतुँ
सुहितवान् - सुहितवती
क्त
सुहितः - सुहिता
शतृँ
सुह्यन् - सुह्यन्ती
ण्यत्
सोह्यः - सोह्या
घञ्
सोहः
सुहः - सुहा
क्तिन्
सूढिः


सनादि प्रत्ययाः

उपसर्गाः