कृदन्तरूपाणि - सिन्व् - षिविँ सेचने इत्येके सेवन इति तरङ्गिण्याम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सिन्वनम्
अनीयर्
सिन्वनीयः - सिन्वनीया
ण्वुल्
सिन्वकः - सिन्विका
तुमुँन्
सिन्वितुम्
तव्य
सिन्वितव्यः - सिन्वितव्या
तृच्
सिन्विता - सिन्वित्री
क्त्वा
सिन्वित्वा
क्तवतुँ
सिन्वितवान् - सिन्वितवती
क्त
सिन्वितः - सिन्विता
शतृँ
सिन्वन् - सिन्वन्ती
ण्यत्
सिन्व्यः - सिन्व्या
घञ्
सिन्वः
सिन्वः - सिन्वा
सिन्वा


सनादि प्रत्ययाः

उपसर्गाः