कृदन्तरूपाणि - सान्त्व् - षान्त्वँ सामप्रयोगे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सान्त्वनम्
अनीयर्
सान्त्वनीयः - सान्त्वनीया
ण्वुल्
सान्त्वकः - सान्त्विका
तुमुँन्
सान्त्वयितुम्
तव्य
सान्त्वयितव्यः - सान्त्वयितव्या
तृच्
सान्त्वयिता - सान्त्वयित्री
क्त्वा
सान्त्वयित्वा
क्तवतुँ
सान्त्वितवान् - सान्त्वितवती
क्त
सान्त्वितः - सान्त्विता
शतृँ
सान्त्वयन् - सान्त्वयन्ती
शानच्
सान्त्वयमानः - सान्त्वयमाना
यत्
सान्त्व्यः - सान्त्व्या
अच्
सान्त्वः - सान्त्वा
युच्
सान्त्वना


सनादि प्रत्ययाः

उपसर्गाः