कृदन्तरूपाणि - सह् - षहँ मर्षणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
साहनम् / सहनम्
अनीयर्
साहनीयः / सहनीयः - साहनीया / सहनीया
ण्वुल्
साहकः - साहिका
तुमुँन्
साहयितुम् / सहितुम् / सोढुम्
तव्य
साहयितव्यः / सहितव्यः / सोढव्यः - साहयितव्या / सहितव्या / सोढव्या
तृच्
साहयिता / सहिता / सोढा - साहयित्री / सहित्री / सोढ्री
क्त्वा
साहयित्वा / सहित्वा / सोढ्वा
क्तवतुँ
साहितवान् / सोढवान् - साहितवती / सोढवती
क्त
साहितः / सोढः - साहिता / सोढा
शतृँ
साहयन् / सहन् - साहयन्ती / सहन्ती
शानच्
साहयमानः / सहमानः - साहयमाना / सहमाना
यत्
साह्यः / सह्यः - साह्या / सह्या
अच्
साहः - साहा
घञ्
साहः
क्तिन्
सोढिः
युच्
साहना
सहः - सहा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः