कृदन्तरूपाणि - सह् - षहँ मर्षणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सहनम्
अनीयर्
सहनीयः - सहनीया
ण्वुल्
साहकः - साहिका
तुमुँन्
सहितुम् / सोढुम्
तव्य
सहितव्यः / सोढव्यः - सहितव्या / सोढव्या
तृच्
सहिता / सोढा - सहित्री / सोढ्री
क्त्वा
सहित्वा / सोढ्वा
क्तवतुँ
सोढवान् - सोढवती
क्त
सोढः - सोढा
शानच्
सहमानः - सहमाना
यत्
सह्यः - सह्या
अच्
सहः - सहा
घञ्
साहः
साहः - साहा
क्तिन्
सोढिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः