कृदन्तरूपाणि - सम् + शुन्ध् - शुन्धँ शुद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संशुन्धनम्
अनीयर्
संशुन्धनीयः - संशुन्धनीया
ण्वुल्
संशुन्धकः - संशुन्धिका
तुमुँन्
संशुन्धितुम्
तव्य
संशुन्धितव्यः - संशुन्धितव्या
तृच्
संशुन्धिता - संशुन्धित्री
ल्यप्
संशुध्य
क्तवतुँ
संशुधितवान् - संशुधितवती
क्त
संशुधितः - संशुधिता
शतृँ
संशुन्धन् - संशुन्धन्ती
ण्यत्
संशुन्ध्यः - संशुन्ध्या
अच्
संशुन्धः - संशुन्धा
घञ्
संशुन्धः
क्तिन्
संशुद्धिः
संशुन्धा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः