कृदन्तरूपाणि - सम् + शुक् - शुकँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संशोकनम्
अनीयर्
संशोकनीयः - संशोकनीया
ण्वुल्
संशोककः - संशोकिका
तुमुँन्
संशोकितुम्
तव्य
संशोकितव्यः - संशोकितव्या
तृच्
संशोकिता - संशोकित्री
ल्यप्
संशुक्य
क्तवतुँ
संशोकितवान् / संशुकितवान् - संशोकितवती / संशुकितवती
क्त
संशोकितः / संशुकितः - संशोकिता / संशुकिता
शतृँ
संशोकन् - संशोकन्ती
ण्यत्
संशोक्यः - संशोक्या
घञ्
संशोकः
संशुकः - संशुका
क्तिन्
संशुक्तिः


सनादि प्रत्ययाः

उपसर्गाः