कृदन्तरूपाणि - सम् + शिङ्घ् - शिघिँ आघ्राणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संशिङ्घनम्
अनीयर्
संशिङ्घनीयः - संशिङ्घनीया
ण्वुल्
संशिङ्घकः - संशिङ्घिका
तुमुँन्
संशिङ्घितुम्
तव्य
संशिङ्घितव्यः - संशिङ्घितव्या
तृच्
संशिङ्घिता - संशिङ्घित्री
ल्यप्
संशिङ्घ्य
क्तवतुँ
संशिङ्घितवान् - संशिङ्घितवती
क्त
संशिङ्घितः - संशिङ्घिता
शतृँ
संशिङ्घन् - संशिङ्घन्ती
ण्यत्
संशिङ्घ्यः - संशिङ्घ्या
घञ्
संशिङ्घः
संशिङ्घः - संशिङ्घा
संशिङ्घा


सनादि प्रत्ययाः

उपसर्गाः