कृदन्तरूपाणि - सम् + शिङ्ख् - शिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संशिङ्खनम्
अनीयर्
संशिङ्खनीयः - संशिङ्खनीया
ण्वुल्
संशिङ्खकः - संशिङ्खिका
तुमुँन्
संशिङ्खितुम्
तव्य
संशिङ्खितव्यः - संशिङ्खितव्या
तृच्
संशिङ्खिता - संशिङ्खित्री
ल्यप्
संशिङ्ख्य
क्तवतुँ
संशिङ्खितवान् - संशिङ्खितवती
क्त
संशिङ्खितः - संशिङ्खिता
शतृँ
संशिङ्खन् - संशिङ्खन्ती
ण्यत्
संशिङ्ख्यः - संशिङ्ख्या
घञ्
संशिङ्खः
संशिङ्खः - संशिङ्खा
संशिङ्खा


सनादि प्रत्ययाः

उपसर्गाः