कृदन्तरूपाणि - सम् + वृक् - वृकँ आदाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवर्कणम् / संवर्कणम्
अनीयर्
सव्ँवर्कणीयः / संवर्कणीयः - सव्ँवर्कणीया / संवर्कणीया
ण्वुल्
सव्ँवर्ककः / संवर्ककः - सव्ँवर्किका / संवर्किका
तुमुँन्
सव्ँवर्कितुम् / संवर्कितुम्
तव्य
सव्ँवर्कितव्यः / संवर्कितव्यः - सव्ँवर्कितव्या / संवर्कितव्या
तृच्
सव्ँवर्किता / संवर्किता - सव्ँवर्कित्री / संवर्कित्री
ल्यप्
सव्ँवृक्य / संवृक्य
क्तवतुँ
सव्ँवृकितवान् / संवृकितवान् - सव्ँवृकितवती / संवृकितवती
क्त
सव्ँवृकितः / संवृकितः - सव्ँवृकिता / संवृकिता
शानच्
सव्ँवर्कमाणः / संवर्कमाणः - सव्ँवर्कमाणा / संवर्कमाणा
क्यप्
सव्ँवृक्यः / संवृक्यः - सव्ँवृक्या / संवृक्या
घञ्
सव्ँवर्कः / संवर्कः
सव्ँवृकः / संवृकः - सव्ँवृका / संवृका
क्तिन्
सव्ँवृक्तिः / संवृक्तिः


सनादि प्रत्ययाः

उपसर्गाः