कृदन्तरूपाणि - सम् + वख् - वखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवखनम् / संवखनम्
अनीयर्
सव्ँवखनीयः / संवखनीयः - सव्ँवखनीया / संवखनीया
ण्वुल्
सव्ँवाखकः / संवाखकः - सव्ँवाखिका / संवाखिका
तुमुँन्
सव्ँवखितुम् / संवखितुम्
तव्य
सव्ँवखितव्यः / संवखितव्यः - सव्ँवखितव्या / संवखितव्या
तृच्
सव्ँवखिता / संवखिता - सव्ँवखित्री / संवखित्री
ल्यप्
सव्ँवख्य / संवख्य
क्तवतुँ
सव्ँवखितवान् / संवखितवान् - सव्ँवखितवती / संवखितवती
क्त
सव्ँवखितः / संवखितः - सव्ँवखिता / संवखिता
शतृँ
सव्ँवखन् / संवखन् - सव्ँवखन्ती / संवखन्ती
ण्यत्
सव्ँवाख्यः / संवाख्यः - सव्ँवाख्या / संवाख्या
अच्
सव्ँवखः / संवखः - सव्ँवखा - संवखा
घञ्
सव्ँवाखः / संवाखः
क्तिन्
सव्ँवक्तिः / संवक्तिः


सनादि प्रत्ययाः

उपसर्गाः