कृदन्तरूपाणि - सम् + लिङ्ख् - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सल्ँलिङ्खनम् / संलिङ्खनम्
अनीयर्
सल्ँलिङ्खनीयः / संलिङ्खनीयः - सल्ँलिङ्खनीया / संलिङ्खनीया
ण्वुल्
सल्ँलिङ्खकः / संलिङ्खकः - सल्ँलिङ्खिका / संलिङ्खिका
तुमुँन्
सल्ँलिङ्खितुम् / संलिङ्खितुम्
तव्य
सल्ँलिङ्खितव्यः / संलिङ्खितव्यः - सल्ँलिङ्खितव्या / संलिङ्खितव्या
तृच्
सल्ँलिङ्खिता / संलिङ्खिता - सल्ँलिङ्खित्री / संलिङ्खित्री
ल्यप्
सल्ँलिङ्ख्य / संलिङ्ख्य
क्तवतुँ
सल्ँलिङ्खितवान् / संलिङ्खितवान् - सल्ँलिङ्खितवती / संलिङ्खितवती
क्त
सल्ँलिङ्खितः / संलिङ्खितः - सल्ँलिङ्खिता / संलिङ्खिता
शतृँ
सल्ँलिङ्खन् / संलिङ्खन् - सल्ँलिङ्खन्ती / संलिङ्खन्ती
ण्यत्
सल्ँलिङ्ख्यः / संलिङ्ख्यः - सल्ँलिङ्ख्या / संलिङ्ख्या
घञ्
सल्ँलिङ्खः / संलिङ्खः
सल्ँलिङ्खः / संलिङ्खः - सल्ँलिङ्खा / संलिङ्खा
सल्ँलिङ्खा / संलिङ्खा


सनादि प्रत्ययाः

उपसर्गाः